C 18-2 Suvarṇaprabhā(sa)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 18/2
Title: Suvarṇaprabhā(sa)
Dimensions: 35 x 10.8 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: Kesar 165
Remarks:


Reel No. C 18-2 Inventory No. 73401

Title Suvarṇaprabhā

Subject Bauddhakathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 35.0 x 10.8 cm

Folios 10

Lines per Folio 7–8

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 9/165

Manuscript Features

Excerpts

Beginning

❖ oṃ namo ratnatrayāya ||

oṃ namo buddhāya || ||

pnar aparaṃ (kualavacate) parahitārthāyā ʼʼtmaparityāgam api bodhisatvabhūtena bhavitavyaṃ || tat katham idaṃ | divi bhuvi ravisṛtavipulavimalavividhaguṇaśatakiraṇo ʼpratihatajñānadarśanavalayaparākramo bhagavān bhikṣuśatasahasraprarivṛtaḥ pañcavidhacakṣu (!) prāptaḥ || pañcāleṣu janapadacārikāñ ca ramāṇo (!) ʼnyatame vanakhaṇḍam anuprāpto babhūva | sa tatra dadarśa haritamṛdunīlaśādvalatalavividhakusumapratimaṇditapṛthivīpadeśaṃ dṛṣṭvā ca bhagavān āuṣmāntam (!) ānandam āmantrayate sma || bharaṇo yam ānanda pṛthivīpradeśaḥ || (fol. 1v1–4)

End

ime mayā śarīrasya parideśanā ʼnāgate dhvanigaśatā samatikrāntaiḥ kalyaiḥ sarvasatyānāṃ buddhakāryañ ca kāritā || asmin deśi nirdigdham (āve) aprameyānāṃ

sadevamānuṣīkānāṃ (!) cittam utpāditaṃ || ayaṃ ca hetur ayaṃ pratyayaḥ || asya bhūpasyeha nidarśana (!) vācyāḥ || sarvvabhūpe buddhādhiṣṭhānena tatrivāntarddhānam anuprāpta iti || ❁ || (fol. 10v6–8)

Colophon

iti śrīsuvarṇṇaprabhāyāḥ prajāyā anuttarāyāṃ samyak(su)bodhau sottame satrendrajāravyāghrīparivarttanāmonaviṃśtitamaḥ || (fol. 10v8)

Microfilm Details

Reel No. C18/2

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 27-02-2007

Bibliography