C 18-2 Suvarṇaprabhā(sa)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 18/2
Title: Suvarṇaprabhā(sa)
Dimensions: 35 x 10.8 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: Kesar 165
Remarks:
Reel No. C 18-2 Inventory No. 73401
Title Suvarṇaprabhā
Subject Bauddhakathā
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 35.0 x 10.8 cm
Folios 10
Lines per Folio 7–8
Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 9/165
Manuscript Features
Excerpts
Beginning
❖ oṃ namo ratnatrayāya ||
oṃ namo buddhāya || ||
pnar aparaṃ (kualavacate) parahitārthāyā ʼʼtmaparityāgam api bodhisatvabhūtena bhavitavyaṃ || tat katham idaṃ | divi bhuvi ravisṛtavipulavimalavividhaguṇaśatakiraṇo ʼpratihatajñānadarśanavalayaparākramo bhagavān bhikṣuśatasahasraprarivṛtaḥ pañcavidhacakṣu (!) prāptaḥ || pañcāleṣu janapadacārikāñ ca ramāṇo (!) ʼnyatame vanakhaṇḍam anuprāpto babhūva | sa tatra dadarśa haritamṛdunīlaśādvalatalavividhakusumapratimaṇditapṛthivīpadeśaṃ dṛṣṭvā ca bhagavān āuṣmāntam (!) ānandam āmantrayate sma || bharaṇo yam ānanda pṛthivīpradeśaḥ || (fol. 1v1–4)
End
ime mayā śarīrasya parideśanā ʼnāgate dhvanigaśatā samatikrāntaiḥ kalyaiḥ sarvasatyānāṃ buddhakāryañ ca kāritā || asmin deśi nirdigdham (āve) aprameyānāṃ
sadevamānuṣīkānāṃ (!) cittam utpāditaṃ || ayaṃ ca hetur ayaṃ pratyayaḥ || asya bhūpasyeha nidarśana (!) vācyāḥ || sarvvabhūpe buddhādhiṣṭhānena tatrivāntarddhānam anuprāpta iti || ❁ || (fol. 10v6–8)
Colophon
iti śrīsuvarṇṇaprabhāyāḥ prajāyā anuttarāyāṃ samyak(su)bodhau sottame satrendrajāravyāghrīparivarttanāmonaviṃśtitamaḥ || (fol. 10v8)
Microfilm Details
Reel No. C18/2
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 27-02-2007
Bibliography